घट् धातुरूपाणि - घटँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घाटयिता / घटिता
घाटयितारौ / घटितारौ
घाटयितारः / घटितारः
मध्यम
घाटयितासि / घटितासि
घाटयितास्थः / घटितास्थः
घाटयितास्थ / घटितास्थ
उत्तम
घाटयितास्मि / घटितास्मि
घाटयितास्वः / घटितास्वः
घाटयितास्मः / घटितास्मः