घग्घ् + णिच् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
घग्घयति
घग्घयतः
घग्घयन्ति
मध्यम
घग्घयसि
घग्घयथः
घग्घयथ
उत्तम
घग्घयामि
घग्घयावः
घग्घयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
घग्घयाञ्चकार / घग्घयांचकार / घग्घयाम्बभूव / घग्घयांबभूव / घग्घयामास
घग्घयाञ्चक्रतुः / घग्घयांचक्रतुः / घग्घयाम्बभूवतुः / घग्घयांबभूवतुः / घग्घयामासतुः
घग्घयाञ्चक्रुः / घग्घयांचक्रुः / घग्घयाम्बभूवुः / घग्घयांबभूवुः / घग्घयामासुः
मध्यम
घग्घयाञ्चकर्थ / घग्घयांचकर्थ / घग्घयाम्बभूविथ / घग्घयांबभूविथ / घग्घयामासिथ
घग्घयाञ्चक्रथुः / घग्घयांचक्रथुः / घग्घयाम्बभूवथुः / घग्घयांबभूवथुः / घग्घयामासथुः
घग्घयाञ्चक्र / घग्घयांचक्र / घग्घयाम्बभूव / घग्घयांबभूव / घग्घयामास
उत्तम
घग्घयाञ्चकर / घग्घयांचकर / घग्घयाञ्चकार / घग्घयांचकार / घग्घयाम्बभूव / घग्घयांबभूव / घग्घयामास
घग्घयाञ्चकृव / घग्घयांचकृव / घग्घयाम्बभूविव / घग्घयांबभूविव / घग्घयामासिव
घग्घयाञ्चकृम / घग्घयांचकृम / घग्घयाम्बभूविम / घग्घयांबभूविम / घग्घयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
घग्घयिता
घग्घयितारौ
घग्घयितारः
मध्यम
घग्घयितासि
घग्घयितास्थः
घग्घयितास्थ
उत्तम
घग्घयितास्मि
घग्घयितास्वः
घग्घयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
घग्घयिष्यति
घग्घयिष्यतः
घग्घयिष्यन्ति
मध्यम
घग्घयिष्यसि
घग्घयिष्यथः
घग्घयिष्यथ
उत्तम
घग्घयिष्यामि
घग्घयिष्यावः
घग्घयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
घग्घयतात् / घग्घयताद् / घग्घयतु
घग्घयताम्
घग्घयन्तु
मध्यम
घग्घयतात् / घग्घयताद् / घग्घय
घग्घयतम्
घग्घयत
उत्तम
घग्घयानि
घग्घयाव
घग्घयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघग्घयत् / अघग्घयद्
अघग्घयताम्
अघग्घयन्
मध्यम
अघग्घयः
अघग्घयतम्
अघग्घयत
उत्तम
अघग्घयम्
अघग्घयाव
अघग्घयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
घग्घयेत् / घग्घयेद्
घग्घयेताम्
घग्घयेयुः
मध्यम
घग्घयेः
घग्घयेतम्
घग्घयेत
उत्तम
घग्घयेयम्
घग्घयेव
घग्घयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
घग्घ्यात् / घग्घ्याद्
घग्घ्यास्ताम्
घग्घ्यासुः
मध्यम
घग्घ्याः
घग्घ्यास्तम्
घग्घ्यास्त
उत्तम
घग्घ्यासम्
घग्घ्यास्व
घग्घ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजघग्घत् / अजघग्घद्
अजघग्घताम्
अजघग्घन्
मध्यम
अजघग्घः
अजघग्घतम्
अजघग्घत
उत्तम
अजघग्घम्
अजघग्घाव
अजघग्घाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघग्घयिष्यत् / अघग्घयिष्यद्
अघग्घयिष्यताम्
अघग्घयिष्यन्
मध्यम
अघग्घयिष्यः
अघग्घयिष्यतम्
अघग्घयिष्यत
उत्तम
अघग्घयिष्यम्
अघग्घयिष्याव
अघग्घयिष्याम