घग्घ् + णिच् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
घग्घयते
घग्घयेते
घग्घयन्ते
मध्यम
घग्घयसे
घग्घयेथे
घग्घयध्वे
उत्तम
घग्घये
घग्घयावहे
घग्घयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
घग्घयाञ्चक्रे / घग्घयांचक्रे / घग्घयाम्बभूव / घग्घयांबभूव / घग्घयामास
घग्घयाञ्चक्राते / घग्घयांचक्राते / घग्घयाम्बभूवतुः / घग्घयांबभूवतुः / घग्घयामासतुः
घग्घयाञ्चक्रिरे / घग्घयांचक्रिरे / घग्घयाम्बभूवुः / घग्घयांबभूवुः / घग्घयामासुः
मध्यम
घग्घयाञ्चकृषे / घग्घयांचकृषे / घग्घयाम्बभूविथ / घग्घयांबभूविथ / घग्घयामासिथ
घग्घयाञ्चक्राथे / घग्घयांचक्राथे / घग्घयाम्बभूवथुः / घग्घयांबभूवथुः / घग्घयामासथुः
घग्घयाञ्चकृढ्वे / घग्घयांचकृढ्वे / घग्घयाम्बभूव / घग्घयांबभूव / घग्घयामास
उत्तम
घग्घयाञ्चक्रे / घग्घयांचक्रे / घग्घयाम्बभूव / घग्घयांबभूव / घग्घयामास
घग्घयाञ्चकृवहे / घग्घयांचकृवहे / घग्घयाम्बभूविव / घग्घयांबभूविव / घग्घयामासिव
घग्घयाञ्चकृमहे / घग्घयांचकृमहे / घग्घयाम्बभूविम / घग्घयांबभूविम / घग्घयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
घग्घयिता
घग्घयितारौ
घग्घयितारः
मध्यम
घग्घयितासे
घग्घयितासाथे
घग्घयिताध्वे
उत्तम
घग्घयिताहे
घग्घयितास्वहे
घग्घयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
घग्घयिष्यते
घग्घयिष्येते
घग्घयिष्यन्ते
मध्यम
घग्घयिष्यसे
घग्घयिष्येथे
घग्घयिष्यध्वे
उत्तम
घग्घयिष्ये
घग्घयिष्यावहे
घग्घयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
घग्घयताम्
घग्घयेताम्
घग्घयन्ताम्
मध्यम
घग्घयस्व
घग्घयेथाम्
घग्घयध्वम्
उत्तम
घग्घयै
घग्घयावहै
घग्घयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघग्घयत
अघग्घयेताम्
अघग्घयन्त
मध्यम
अघग्घयथाः
अघग्घयेथाम्
अघग्घयध्वम्
उत्तम
अघग्घये
अघग्घयावहि
अघग्घयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
घग्घयेत
घग्घयेयाताम्
घग्घयेरन्
मध्यम
घग्घयेथाः
घग्घयेयाथाम्
घग्घयेध्वम्
उत्तम
घग्घयेय
घग्घयेवहि
घग्घयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
घग्घयिषीष्ट
घग्घयिषीयास्ताम्
घग्घयिषीरन्
मध्यम
घग्घयिषीष्ठाः
घग्घयिषीयास्थाम्
घग्घयिषीढ्वम् / घग्घयिषीध्वम्
उत्तम
घग्घयिषीय
घग्घयिषीवहि
घग्घयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजघग्घत
अजघग्घेताम्
अजघग्घन्त
मध्यम
अजघग्घथाः
अजघग्घेथाम्
अजघग्घध्वम्
उत्तम
अजघग्घे
अजघग्घावहि
अजघग्घामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघग्घयिष्यत
अघग्घयिष्येताम्
अघग्घयिष्यन्त
मध्यम
अघग्घयिष्यथाः
अघग्घयिष्येथाम्
अघग्घयिष्यध्वम्
उत्तम
अघग्घयिष्ये
अघग्घयिष्यावहि
अघग्घयिष्यामहि