ग्लेप् धातुरूपाणि - ग्लेपृँ च कम्पने - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ग्लेपिषीष्ट
ग्लेपिषीयास्ताम्
ग्लेपिषीरन्
मध्यम
ग्लेपिषीष्ठाः
ग्लेपिषीयास्थाम्
ग्लेपिषीध्वम्
उत्तम
ग्लेपिषीय
ग्लेपिषीवहि
ग्लेपिषीमहि