ग्रन्थ् + णिच् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रन्थयति
ग्रन्थयतः
ग्रन्थयन्ति
मध्यम
ग्रन्थयसि
ग्रन्थयथः
ग्रन्थयथ
उत्तम
ग्रन्थयामि
ग्रन्थयावः
ग्रन्थयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रन्थयाञ्चकार / ग्रन्थयांचकार / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
ग्रन्थयाञ्चक्रतुः / ग्रन्थयांचक्रतुः / ग्रन्थयाम्बभूवतुः / ग्रन्थयांबभूवतुः / ग्रन्थयामासतुः
ग्रन्थयाञ्चक्रुः / ग्रन्थयांचक्रुः / ग्रन्थयाम्बभूवुः / ग्रन्थयांबभूवुः / ग्रन्थयामासुः
मध्यम
ग्रन्थयाञ्चकर्थ / ग्रन्थयांचकर्थ / ग्रन्थयाम्बभूविथ / ग्रन्थयांबभूविथ / ग्रन्थयामासिथ
ग्रन्थयाञ्चक्रथुः / ग्रन्थयांचक्रथुः / ग्रन्थयाम्बभूवथुः / ग्रन्थयांबभूवथुः / ग्रन्थयामासथुः
ग्रन्थयाञ्चक्र / ग्रन्थयांचक्र / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
उत्तम
ग्रन्थयाञ्चकर / ग्रन्थयांचकर / ग्रन्थयाञ्चकार / ग्रन्थयांचकार / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
ग्रन्थयाञ्चकृव / ग्रन्थयांचकृव / ग्रन्थयाम्बभूविव / ग्रन्थयांबभूविव / ग्रन्थयामासिव
ग्रन्थयाञ्चकृम / ग्रन्थयांचकृम / ग्रन्थयाम्बभूविम / ग्रन्थयांबभूविम / ग्रन्थयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रन्थयिता
ग्रन्थयितारौ
ग्रन्थयितारः
मध्यम
ग्रन्थयितासि
ग्रन्थयितास्थः
ग्रन्थयितास्थ
उत्तम
ग्रन्थयितास्मि
ग्रन्थयितास्वः
ग्रन्थयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रन्थयिष्यति
ग्रन्थयिष्यतः
ग्रन्थयिष्यन्ति
मध्यम
ग्रन्थयिष्यसि
ग्रन्थयिष्यथः
ग्रन्थयिष्यथ
उत्तम
ग्रन्थयिष्यामि
ग्रन्थयिष्यावः
ग्रन्थयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रन्थयतात् / ग्रन्थयताद् / ग्रन्थयतु
ग्रन्थयताम्
ग्रन्थयन्तु
मध्यम
ग्रन्थयतात् / ग्रन्थयताद् / ग्रन्थय
ग्रन्थयतम्
ग्रन्थयत
उत्तम
ग्रन्थयानि
ग्रन्थयाव
ग्रन्थयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अग्रन्थयत् / अग्रन्थयद्
अग्रन्थयताम्
अग्रन्थयन्
मध्यम
अग्रन्थयः
अग्रन्थयतम्
अग्रन्थयत
उत्तम
अग्रन्थयम्
अग्रन्थयाव
अग्रन्थयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रन्थयेत् / ग्रन्थयेद्
ग्रन्थयेताम्
ग्रन्थयेयुः
मध्यम
ग्रन्थयेः
ग्रन्थयेतम्
ग्रन्थयेत
उत्तम
ग्रन्थयेयम्
ग्रन्थयेव
ग्रन्थयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रन्थ्यात् / ग्रन्थ्याद्
ग्रन्थ्यास्ताम्
ग्रन्थ्यासुः
मध्यम
ग्रन्थ्याः
ग्रन्थ्यास्तम्
ग्रन्थ्यास्त
उत्तम
ग्रन्थ्यासम्
ग्रन्थ्यास्व
ग्रन्थ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजग्रन्थत् / अजग्रन्थद्
अजग्रन्थताम्
अजग्रन्थन्
मध्यम
अजग्रन्थः
अजग्रन्थतम्
अजग्रन्थत
उत्तम
अजग्रन्थम्
अजग्रन्थाव
अजग्रन्थाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अग्रन्थयिष्यत् / अग्रन्थयिष्यद्
अग्रन्थयिष्यताम्
अग्रन्थयिष्यन्
मध्यम
अग्रन्थयिष्यः
अग्रन्थयिष्यतम्
अग्रन्थयिष्यत
उत्तम
अग्रन्थयिष्यम्
अग्रन्थयिष्याव
अग्रन्थयिष्याम