ग्रन्थ् + णिच् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रन्थयते
ग्रन्थयेते
ग्रन्थयन्ते
मध्यम
ग्रन्थयसे
ग्रन्थयेथे
ग्रन्थयध्वे
उत्तम
ग्रन्थये
ग्रन्थयावहे
ग्रन्थयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रन्थयाञ्चक्रे / ग्रन्थयांचक्रे / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
ग्रन्थयाञ्चक्राते / ग्रन्थयांचक्राते / ग्रन्थयाम्बभूवतुः / ग्रन्थयांबभूवतुः / ग्रन्थयामासतुः
ग्रन्थयाञ्चक्रिरे / ग्रन्थयांचक्रिरे / ग्रन्थयाम्बभूवुः / ग्रन्थयांबभूवुः / ग्रन्थयामासुः
मध्यम
ग्रन्थयाञ्चकृषे / ग्रन्थयांचकृषे / ग्रन्थयाम्बभूविथ / ग्रन्थयांबभूविथ / ग्रन्थयामासिथ
ग्रन्थयाञ्चक्राथे / ग्रन्थयांचक्राथे / ग्रन्थयाम्बभूवथुः / ग्रन्थयांबभूवथुः / ग्रन्थयामासथुः
ग्रन्थयाञ्चकृढ्वे / ग्रन्थयांचकृढ्वे / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
उत्तम
ग्रन्थयाञ्चक्रे / ग्रन्थयांचक्रे / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
ग्रन्थयाञ्चकृवहे / ग्रन्थयांचकृवहे / ग्रन्थयाम्बभूविव / ग्रन्थयांबभूविव / ग्रन्थयामासिव
ग्रन्थयाञ्चकृमहे / ग्रन्थयांचकृमहे / ग्रन्थयाम्बभूविम / ग्रन्थयांबभूविम / ग्रन्थयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रन्थयिता
ग्रन्थयितारौ
ग्रन्थयितारः
मध्यम
ग्रन्थयितासे
ग्रन्थयितासाथे
ग्रन्थयिताध्वे
उत्तम
ग्रन्थयिताहे
ग्रन्थयितास्वहे
ग्रन्थयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रन्थयिष्यते
ग्रन्थयिष्येते
ग्रन्थयिष्यन्ते
मध्यम
ग्रन्थयिष्यसे
ग्रन्थयिष्येथे
ग्रन्थयिष्यध्वे
उत्तम
ग्रन्थयिष्ये
ग्रन्थयिष्यावहे
ग्रन्थयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रन्थयताम्
ग्रन्थयेताम्
ग्रन्थयन्ताम्
मध्यम
ग्रन्थयस्व
ग्रन्थयेथाम्
ग्रन्थयध्वम्
उत्तम
ग्रन्थयै
ग्रन्थयावहै
ग्रन्थयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अग्रन्थयत
अग्रन्थयेताम्
अग्रन्थयन्त
मध्यम
अग्रन्थयथाः
अग्रन्थयेथाम्
अग्रन्थयध्वम्
उत्तम
अग्रन्थये
अग्रन्थयावहि
अग्रन्थयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रन्थयेत
ग्रन्थयेयाताम्
ग्रन्थयेरन्
मध्यम
ग्रन्थयेथाः
ग्रन्थयेयाथाम्
ग्रन्थयेध्वम्
उत्तम
ग्रन्थयेय
ग्रन्थयेवहि
ग्रन्थयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रन्थयिषीष्ट
ग्रन्थयिषीयास्ताम्
ग्रन्थयिषीरन्
मध्यम
ग्रन्थयिषीष्ठाः
ग्रन्थयिषीयास्थाम्
ग्रन्थयिषीढ्वम् / ग्रन्थयिषीध्वम्
उत्तम
ग्रन्थयिषीय
ग्रन्थयिषीवहि
ग्रन्थयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजग्रन्थत
अजग्रन्थेताम्
अजग्रन्थन्त
मध्यम
अजग्रन्थथाः
अजग्रन्थेथाम्
अजग्रन्थध्वम्
उत्तम
अजग्रन्थे
अजग्रन्थावहि
अजग्रन्थामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अग्रन्थयिष्यत
अग्रन्थयिष्येताम्
अग्रन्थयिष्यन्त
मध्यम
अग्रन्थयिष्यथाः
अग्रन्थयिष्येथाम्
अग्रन्थयिष्यध्वम्
उत्तम
अग्रन्थयिष्ये
अग्रन्थयिष्यावहि
अग्रन्थयिष्यामहि