गै धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

गै शब्दे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गेयात् / गेयाद्
गेयास्ताम्
गेयासुः
मध्यम
गेयाः
गेयास्तम्
गेयास्त
उत्तम
गेयासम्
गेयास्व
गेयास्म