गॄ धातुरूपाणि

गॄ निगरणे - तुदादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
गिलति / गिरति
गिलतः / गिरतः
गिरन्ति
मध्यम
गिलसि / गिरसि
गिलथः / गिरथः
गिलथ / गिरथ
उत्तम
गिलामि / गिरामि
गिलावः / गिरावः
गिलामः / गिरामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जगाल / जगार
जगलतुः / जगरतुः
जगलुः / जगरुः
मध्यम
जगलिथ / जगरिथ
जगलथुः / जगरथुः
जगल / जगर
उत्तम
जगल / जगर / जगाल / जगार
जगलिव / जगरिव
जगलिम / जगरिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
गलीता / गरीता / गलिता / गरिता
गलीतारौ / गरीतारौ / गलितारौ / गरितारौ
गलीतारः / गरीतारः / गलितारः / गरितारः
मध्यम
गलीतासि / गरीतासि / गलितासि / गरितासि
गलीतास्थः / गरीतास्थः / गलितास्थः / गरितास्थः
गलीतास्थ / गरीतास्थ / गलितास्थ / गरितास्थ
उत्तम
गलीतास्मि / गरीतास्मि / गलितास्मि / गरितास्मि
गलीतास्वः / गरीतास्वः / गलितास्वः / गरितास्वः
गलीतास्मः / गरीतास्मः / गलितास्मः / गरितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
गलीष्यति / गरीष्यति / गलिष्यति / गरिष्यति
गलीष्यतः / गरीष्यतः / गलिष्यतः / गरिष्यतः
गलीष्यन्ति / गरीष्यन्ति / गलिष्यन्ति / गरिष्यन्ति
मध्यम
गलीष्यसि / गरीष्यसि / गलिष्यसि / गरिष्यसि
गलीष्यथः / गरीष्यथः / गलिष्यथः / गरिष्यथः
गलीष्यथ / गरीष्यथ / गलिष्यथ / गरिष्यथ
उत्तम
गलीष्यामि / गरीष्यामि / गलिष्यामि / गरिष्यामि
गलीष्यावः / गरीष्यावः / गलिष्यावः / गरिष्यावः
गलीष्यामः / गरीष्यामः / गलिष्यामः / गरिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
गिलतात् / गिलताद् / गिरतात् / गिरताद् / गिलतु / गिरतु
गिलताम् / गिरताम्
गिरन्तु
मध्यम
गिलतात् / गिलताद् / गिरतात् / गिरताद् / गिल / गिर
गिलतम् / गिरतम्
गिलत / गिरत
उत्तम
गिराणि
गिराव
गिराम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगिलत् / अगिलद् / अगिरत् / अगिरद्
अगिलताम् / अगिरताम्
अगिरन्
मध्यम
अगिलः / अगिरः
अगिलतम् / अगिरतम्
अगिलत / अगिरत
उत्तम
अगिरम्
अगिलाव / अगिराव
अगिलाम / अगिराम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गिरेत् / गिरेद्
गिरेताम्
गिरेयुः
मध्यम
गिरेः
गिरेतम्
गिरेत
उत्तम
गिरेयम्
गिरेव
गिरेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गीर्यात् / गीर्याद्
गीर्यास्ताम्
गीर्यासुः
मध्यम
गीर्याः
गीर्यास्तम्
गीर्यास्त
उत्तम
गीर्यासम्
गीर्यास्व
गीर्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगालीत् / अगालीद् / अगारीत् / अगारीद्
अगालिष्टाम् / अगारिष्टाम्
अगालिषुः / अगारिषुः
मध्यम
अगालीः / अगारीः
अगालिष्टम् / अगारिष्टम्
अगालिष्ट / अगारिष्ट
उत्तम
अगालिषम् / अगारिषम्
अगालिष्व / अगारिष्व
अगालिष्म / अगारिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगलीष्यत् / अगलीष्यद् / अगरीष्यत् / अगरीष्यद् / अगलिष्यत् / अगलिष्यद् / अगरिष्यत् / अगरिष्यद्
अगलीष्यताम् / अगरीष्यताम् / अगलिष्यताम् / अगरिष्यताम्
अगलीष्यन् / अगरीष्यन् / अगलिष्यन् / अगरिष्यन्
मध्यम
अगलीष्यः / अगरीष्यः / अगलिष्यः / अगरिष्यः
अगलीष्यतम् / अगरीष्यतम् / अगलिष्यतम् / अगरिष्यतम्
अगलीष्यत / अगरीष्यत / अगलिष्यत / अगरिष्यत
उत्तम
अगलीष्यम् / अगरीष्यम् / अगलिष्यम् / अगरिष्यम्
अगलीष्याव / अगरीष्याव / अगलिष्याव / अगरिष्याव
अगलीष्याम / अगरीष्याम / अगलिष्याम / अगरिष्याम