गृ धातुरूपाणि - गृ सेचने - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गारिषीष्ट / गृषीष्ट
गारिषीयास्ताम् / गृषीयास्ताम्
गारिषीरन् / गृषीरन्
मध्यम
गारिषीष्ठाः / गृषीष्ठाः
गारिषीयास्थाम् / गृषीयास्थाम्
गारिषीढ्वम् / गारिषीध्वम् / गृषीढ्वम्
उत्तम
गारिषीय / गृषीय
गारिषीवहि / गृषीवहि
गारिषीमहि / गृषीमहि