गूर्द् + णिच् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
गुर्दयते
गुर्दयेते
गुर्दयन्ते
मध्यम
गुर्दयसे
गुर्दयेथे
गुर्दयध्वे
उत्तम
गुर्दये
गुर्दयावहे
गुर्दयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
गुर्दयाञ्चक्रे / गुर्दयांचक्रे / गुर्दयाम्बभूव / गुर्दयांबभूव / गुर्दयामास
गुर्दयाञ्चक्राते / गुर्दयांचक्राते / गुर्दयाम्बभूवतुः / गुर्दयांबभूवतुः / गुर्दयामासतुः
गुर्दयाञ्चक्रिरे / गुर्दयांचक्रिरे / गुर्दयाम्बभूवुः / गुर्दयांबभूवुः / गुर्दयामासुः
मध्यम
गुर्दयाञ्चकृषे / गुर्दयांचकृषे / गुर्दयाम्बभूविथ / गुर्दयांबभूविथ / गुर्दयामासिथ
गुर्दयाञ्चक्राथे / गुर्दयांचक्राथे / गुर्दयाम्बभूवथुः / गुर्दयांबभूवथुः / गुर्दयामासथुः
गुर्दयाञ्चकृढ्वे / गुर्दयांचकृढ्वे / गुर्दयाम्बभूव / गुर्दयांबभूव / गुर्दयामास
उत्तम
गुर्दयाञ्चक्रे / गुर्दयांचक्रे / गुर्दयाम्बभूव / गुर्दयांबभूव / गुर्दयामास
गुर्दयाञ्चकृवहे / गुर्दयांचकृवहे / गुर्दयाम्बभूविव / गुर्दयांबभूविव / गुर्दयामासिव
गुर्दयाञ्चकृमहे / गुर्दयांचकृमहे / गुर्दयाम्बभूविम / गुर्दयांबभूविम / गुर्दयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
गुर्दयिता
गुर्दयितारौ
गुर्दयितारः
मध्यम
गुर्दयितासे
गुर्दयितासाथे
गुर्दयिताध्वे
उत्तम
गुर्दयिताहे
गुर्दयितास्वहे
गुर्दयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
गुर्दयिष्यते
गुर्दयिष्येते
गुर्दयिष्यन्ते
मध्यम
गुर्दयिष्यसे
गुर्दयिष्येथे
गुर्दयिष्यध्वे
उत्तम
गुर्दयिष्ये
गुर्दयिष्यावहे
गुर्दयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
गुर्दयताम्
गुर्दयेताम्
गुर्दयन्ताम्
मध्यम
गुर्दयस्व
गुर्दयेथाम्
गुर्दयध्वम्
उत्तम
गुर्दयै
गुर्दयावहै
गुर्दयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगुर्दयत
अगुर्दयेताम्
अगुर्दयन्त
मध्यम
अगुर्दयथाः
अगुर्दयेथाम्
अगुर्दयध्वम्
उत्तम
अगुर्दये
अगुर्दयावहि
अगुर्दयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गुर्दयेत
गुर्दयेयाताम्
गुर्दयेरन्
मध्यम
गुर्दयेथाः
गुर्दयेयाथाम्
गुर्दयेध्वम्
उत्तम
गुर्दयेय
गुर्दयेवहि
गुर्दयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गुर्दयिषीष्ट
गुर्दयिषीयास्ताम्
गुर्दयिषीरन्
मध्यम
गुर्दयिषीष्ठाः
गुर्दयिषीयास्थाम्
गुर्दयिषीढ्वम् / गुर्दयिषीध्वम्
उत्तम
गुर्दयिषीय
गुर्दयिषीवहि
गुर्दयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजुगुर्दत
अजुगुर्देताम्
अजुगुर्दन्त
मध्यम
अजुगुर्दथाः
अजुगुर्देथाम्
अजुगुर्दध्वम्
उत्तम
अजुगुर्दे
अजुगुर्दावहि
अजुगुर्दामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगुर्दयिष्यत
अगुर्दयिष्येताम्
अगुर्दयिष्यन्त
मध्यम
अगुर्दयिष्यथाः
अगुर्दयिष्येथाम्
अगुर्दयिष्यध्वम्
उत्तम
अगुर्दयिष्ये
अगुर्दयिष्यावहि
अगुर्दयिष्यामहि