गूर्द् धातुरूपाणि - गुर्दँ पूर्वनिकेतने निकेतने इत्यन्ये - चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गूर्दयतात् / गूर्दयताद् / गूर्दयतु
गूर्दयताम्
गूर्दयन्तु
मध्यम
गूर्दयतात् / गूर्दयताद् / गूर्दय
गूर्दयतम्
गूर्दयत
उत्तम
गूर्दयानि
गूर्दयाव
गूर्दयाम