गूर्द् धातुरूपाणि - गुर्दँ पूर्वनिकेतने निकेतने इत्यन्ये - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गूर्द्यात् / गूर्द्याद्
गूर्द्यास्ताम्
गूर्द्यासुः
मध्यम
गूर्द्याः
गूर्द्यास्तम्
गूर्द्यास्त
उत्तम
गूर्द्यासम्
गूर्द्यास्व
गूर्द्यास्म