गुप् धातुरूपाणि - गुपँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अगोपयिष्यत / अगोपिष्यत
अगोपयिष्येताम् / अगोपिष्येताम्
अगोपयिष्यन्त / अगोपिष्यन्त
मध्यम
अगोपयिष्यथाः / अगोपिष्यथाः
अगोपयिष्येथाम् / अगोपिष्येथाम्
अगोपयिष्यध्वम् / अगोपिष्यध्वम्
उत्तम
अगोपयिष्ये / अगोपिष्ये
अगोपयिष्यावहि / अगोपिष्यावहि
अगोपयिष्यामहि / अगोपिष्यामहि