गुप् धातुरूपाणि - गुपँ भाषार्थः - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गोपयाञ्चक्रे / गोपयांचक्रे / गोपयाम्बभूवे / गोपयांबभूवे / गोपयामाहे / जुगुपे
गोपयाञ्चक्राते / गोपयांचक्राते / गोपयाम्बभूवाते / गोपयांबभूवाते / गोपयामासाते / जुगुपाते
गोपयाञ्चक्रिरे / गोपयांचक्रिरे / गोपयाम्बभूविरे / गोपयांबभूविरे / गोपयामासिरे / जुगुपिरे
मध्यम
गोपयाञ्चकृषे / गोपयांचकृषे / गोपयाम्बभूविषे / गोपयांबभूविषे / गोपयामासिषे / जुगुपिषे
गोपयाञ्चक्राथे / गोपयांचक्राथे / गोपयाम्बभूवाथे / गोपयांबभूवाथे / गोपयामासाथे / जुगुपाथे
गोपयाञ्चकृढ्वे / गोपयांचकृढ्वे / गोपयाम्बभूविध्वे / गोपयांबभूविध्वे / गोपयाम्बभूविढ्वे / गोपयांबभूविढ्वे / गोपयामासिध्वे / जुगुपिध्वे
उत्तम
गोपयाञ्चक्रे / गोपयांचक्रे / गोपयाम्बभूवे / गोपयांबभूवे / गोपयामाहे / जुगुपे
गोपयाञ्चकृवहे / गोपयांचकृवहे / गोपयाम्बभूविवहे / गोपयांबभूविवहे / गोपयामासिवहे / जुगुपिवहे
गोपयाञ्चकृमहे / गोपयांचकृमहे / गोपयाम्बभूविमहे / गोपयांबभूविमहे / गोपयामासिमहे / जुगुपिमहे