गुप् धातुरूपाणि - गुपँ भाषार्थः - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गोपिषीष्ट / गोपयिषीष्ट
गोपिषीयास्ताम् / गोपयिषीयास्ताम्
गोपिषीरन् / गोपयिषीरन्
मध्यम
गोपिषीष्ठाः / गोपयिषीष्ठाः
गोपिषीयास्थाम् / गोपयिषीयास्थाम्
गोपिषीध्वम् / गोपयिषीढ्वम् / गोपयिषीध्वम्
उत्तम
गोपिषीय / गोपयिषीय
गोपिषीवहि / गोपयिषीवहि
गोपिषीमहि / गोपयिषीमहि