गुद् + णिच् धातुरूपाणि - गुदँ क्रीडायामेव - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गोदयाञ्चक्रे / गोदयांचक्रे / गोदयाम्बभूवे / गोदयांबभूवे / गोदयामाहे
गोदयाञ्चक्राते / गोदयांचक्राते / गोदयाम्बभूवाते / गोदयांबभूवाते / गोदयामासाते
गोदयाञ्चक्रिरे / गोदयांचक्रिरे / गोदयाम्बभूविरे / गोदयांबभूविरे / गोदयामासिरे
मध्यम
गोदयाञ्चकृषे / गोदयांचकृषे / गोदयाम्बभूविषे / गोदयांबभूविषे / गोदयामासिषे
गोदयाञ्चक्राथे / गोदयांचक्राथे / गोदयाम्बभूवाथे / गोदयांबभूवाथे / गोदयामासाथे
गोदयाञ्चकृढ्वे / गोदयांचकृढ्वे / गोदयाम्बभूविध्वे / गोदयांबभूविध्वे / गोदयाम्बभूविढ्वे / गोदयांबभूविढ्वे / गोदयामासिध्वे
उत्तम
गोदयाञ्चक्रे / गोदयांचक्रे / गोदयाम्बभूवे / गोदयांबभूवे / गोदयामाहे
गोदयाञ्चकृवहे / गोदयांचकृवहे / गोदयाम्बभूविवहे / गोदयांबभूविवहे / गोदयामासिवहे
गोदयाञ्चकृमहे / गोदयांचकृमहे / गोदयाम्बभूविमहे / गोदयांबभूविमहे / गोदयामासिमहे