गुद् + णिच् धातुरूपाणि - गुदँ क्रीडायामेव - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गोदयाञ्चकार / गोदयांचकार / गोदयाम्बभूव / गोदयांबभूव / गोदयामास
गोदयाञ्चक्रतुः / गोदयांचक्रतुः / गोदयाम्बभूवतुः / गोदयांबभूवतुः / गोदयामासतुः
गोदयाञ्चक्रुः / गोदयांचक्रुः / गोदयाम्बभूवुः / गोदयांबभूवुः / गोदयामासुः
मध्यम
गोदयाञ्चकर्थ / गोदयांचकर्थ / गोदयाम्बभूविथ / गोदयांबभूविथ / गोदयामासिथ
गोदयाञ्चक्रथुः / गोदयांचक्रथुः / गोदयाम्बभूवथुः / गोदयांबभूवथुः / गोदयामासथुः
गोदयाञ्चक्र / गोदयांचक्र / गोदयाम्बभूव / गोदयांबभूव / गोदयामास
उत्तम
गोदयाञ्चकर / गोदयांचकर / गोदयाञ्चकार / गोदयांचकार / गोदयाम्बभूव / गोदयांबभूव / गोदयामास
गोदयाञ्चकृव / गोदयांचकृव / गोदयाम्बभूविव / गोदयांबभूविव / गोदयामासिव
गोदयाञ्चकृम / गोदयांचकृम / गोदयाम्बभूविम / गोदयांबभूविम / गोदयामासिम