गुद् + णिच् धातुरूपाणि - गुदँ क्रीडायामेव - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गोदयाञ्चक्रे / गोदयांचक्रे / गोदयाम्बभूव / गोदयांबभूव / गोदयामास
गोदयाञ्चक्राते / गोदयांचक्राते / गोदयाम्बभूवतुः / गोदयांबभूवतुः / गोदयामासतुः
गोदयाञ्चक्रिरे / गोदयांचक्रिरे / गोदयाम्बभूवुः / गोदयांबभूवुः / गोदयामासुः
मध्यम
गोदयाञ्चकृषे / गोदयांचकृषे / गोदयाम्बभूविथ / गोदयांबभूविथ / गोदयामासिथ
गोदयाञ्चक्राथे / गोदयांचक्राथे / गोदयाम्बभूवथुः / गोदयांबभूवथुः / गोदयामासथुः
गोदयाञ्चकृढ्वे / गोदयांचकृढ्वे / गोदयाम्बभूव / गोदयांबभूव / गोदयामास
उत्तम
गोदयाञ्चक्रे / गोदयांचक्रे / गोदयाम्बभूव / गोदयांबभूव / गोदयामास
गोदयाञ्चकृवहे / गोदयांचकृवहे / गोदयाम्बभूविव / गोदयांबभूविव / गोदयामासिव
गोदयाञ्चकृमहे / गोदयांचकृमहे / गोदयाम्बभूविम / गोदयांबभूविम / गोदयामासिम