गुण धातुरूपाणि - गुण चामन्त्रणे - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गुणिष्यते / गुणयिष्यते
गुणिष्येते / गुणयिष्येते
गुणिष्यन्ते / गुणयिष्यन्ते
मध्यम
गुणिष्यसे / गुणयिष्यसे
गुणिष्येथे / गुणयिष्येथे
गुणिष्यध्वे / गुणयिष्यध्वे
उत्तम
गुणिष्ये / गुणयिष्ये
गुणिष्यावहे / गुणयिष्यावहे
गुणिष्यामहे / गुणयिष्यामहे