गुण धातुरूपाणि - गुण चामन्त्रणे - चुरादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अगुणिष्यत / अगुणयिष्यत
अगुणिष्येताम् / अगुणयिष्येताम्
अगुणिष्यन्त / अगुणयिष्यन्त
मध्यम
अगुणिष्यथाः / अगुणयिष्यथाः
अगुणिष्येथाम् / अगुणयिष्येथाम्
अगुणिष्यध्वम् / अगुणयिष्यध्वम्
उत्तम
अगुणिष्ये / अगुणयिष्ये
अगुणिष्यावहि / अगुणयिष्यावहि
अगुणिष्यामहि / अगुणयिष्यामहि