गुण धातुरूपाणि - गुण चामन्त्रणे - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गुणयाञ्चक्रे / गुणयांचक्रे / गुणयाम्बभूवे / गुणयांबभूवे / गुणयामाहे
गुणयाञ्चक्राते / गुणयांचक्राते / गुणयाम्बभूवाते / गुणयांबभूवाते / गुणयामासाते
गुणयाञ्चक्रिरे / गुणयांचक्रिरे / गुणयाम्बभूविरे / गुणयांबभूविरे / गुणयामासिरे
मध्यम
गुणयाञ्चकृषे / गुणयांचकृषे / गुणयाम्बभूविषे / गुणयांबभूविषे / गुणयामासिषे
गुणयाञ्चक्राथे / गुणयांचक्राथे / गुणयाम्बभूवाथे / गुणयांबभूवाथे / गुणयामासाथे
गुणयाञ्चकृढ्वे / गुणयांचकृढ्वे / गुणयाम्बभूविध्वे / गुणयांबभूविध्वे / गुणयाम्बभूविढ्वे / गुणयांबभूविढ्वे / गुणयामासिध्वे
उत्तम
गुणयाञ्चक्रे / गुणयांचक्रे / गुणयाम्बभूवे / गुणयांबभूवे / गुणयामाहे
गुणयाञ्चकृवहे / गुणयांचकृवहे / गुणयाम्बभूविवहे / गुणयांबभूविवहे / गुणयामासिवहे
गुणयाञ्चकृमहे / गुणयांचकृमहे / गुणयाम्बभूविमहे / गुणयांबभूविमहे / गुणयामासिमहे