गुण धातुरूपाणि - गुण चामन्त्रणे - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गुणिषीष्ट / गुणयिषीष्ट
गुणिषीयास्ताम् / गुणयिषीयास्ताम्
गुणिषीरन् / गुणयिषीरन्
मध्यम
गुणिषीष्ठाः / गुणयिषीष्ठाः
गुणिषीयास्थाम् / गुणयिषीयास्थाम्
गुणिषीध्वम् / गुणयिषीढ्वम् / गुणयिषीध्वम्
उत्तम
गुणिषीय / गुणयिषीय
गुणिषीवहि / गुणयिषीवहि
गुणिषीमहि / गुणयिषीमहि