गुण धातुरूपाणि - गुण चामन्त्रणे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गुणयाञ्चक्रे / गुणयांचक्रे / गुणयाम्बभूव / गुणयांबभूव / गुणयामास
गुणयाञ्चक्राते / गुणयांचक्राते / गुणयाम्बभूवतुः / गुणयांबभूवतुः / गुणयामासतुः
गुणयाञ्चक्रिरे / गुणयांचक्रिरे / गुणयाम्बभूवुः / गुणयांबभूवुः / गुणयामासुः
मध्यम
गुणयाञ्चकृषे / गुणयांचकृषे / गुणयाम्बभूविथ / गुणयांबभूविथ / गुणयामासिथ
गुणयाञ्चक्राथे / गुणयांचक्राथे / गुणयाम्बभूवथुः / गुणयांबभूवथुः / गुणयामासथुः
गुणयाञ्चकृढ्वे / गुणयांचकृढ्वे / गुणयाम्बभूव / गुणयांबभूव / गुणयामास
उत्तम
गुणयाञ्चक्रे / गुणयांचक्रे / गुणयाम्बभूव / गुणयांबभूव / गुणयामास
गुणयाञ्चकृवहे / गुणयांचकृवहे / गुणयाम्बभूविव / गुणयांबभूविव / गुणयामासिव
गुणयाञ्चकृमहे / गुणयांचकृमहे / गुणयाम्बभूविम / गुणयांबभूविम / गुणयामासिम