गा धातुरूपाणि - गाङ् गतौ - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गायिषीष्ट / गासीष्ट
गायिषीयास्ताम् / गासीयास्ताम्
गायिषीरन् / गासीरन्
मध्यम
गायिषीष्ठाः / गासीष्ठाः
गायिषीयास्थाम् / गासीयास्थाम्
गायिषीढ्वम् / गायिषीध्वम् / गासीध्वम्
उत्तम
गायिषीय / गासीय
गायिषीवहि / गासीवहि
गायिषीमहि / गासीमहि