गाह् धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

गाहूँ विलोडने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गाहिषीष्ट / घाक्षीष्ट
गाहिषीयास्ताम् / घाक्षीयास्ताम्
गाहिषीरन् / घाक्षीरन्
मध्यम
गाहिषीष्ठाः / घाक्षीष्ठाः
गाहिषीयास्थाम् / घाक्षीयास्थाम्
गाहिषीढ्वम् / गाहिषीध्वम् / घाक्षीध्वम्
उत्तम
गाहिषीय / घाक्षीय
गाहिषीवहि / घाक्षीवहि
गाहिषीमहि / घाक्षीमहि