गल्भ् धातुरूपाणि - गल्भँ धार्ष्ट्ये - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
गल्भते
गल्भेते
गल्भन्ते
मध्यम
गल्भसे
गल्भेथे
गल्भध्वे
उत्तम
गल्भे
गल्भावहे
गल्भामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जगल्भे
जगल्भाते
जगल्भिरे
मध्यम
जगल्भिषे
जगल्भाथे
जगल्भिध्वे
उत्तम
जगल्भे
जगल्भिवहे
जगल्भिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
गल्भिता
गल्भितारौ
गल्भितारः
मध्यम
गल्भितासे
गल्भितासाथे
गल्भिताध्वे
उत्तम
गल्भिताहे
गल्भितास्वहे
गल्भितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
गल्भिष्यते
गल्भिष्येते
गल्भिष्यन्ते
मध्यम
गल्भिष्यसे
गल्भिष्येथे
गल्भिष्यध्वे
उत्तम
गल्भिष्ये
गल्भिष्यावहे
गल्भिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
गल्भताम्
गल्भेताम्
गल्भन्ताम्
मध्यम
गल्भस्व
गल्भेथाम्
गल्भध्वम्
उत्तम
गल्भै
गल्भावहै
गल्भामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगल्भत
अगल्भेताम्
अगल्भन्त
मध्यम
अगल्भथाः
अगल्भेथाम्
अगल्भध्वम्
उत्तम
अगल्भे
अगल्भावहि
अगल्भामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गल्भेत
गल्भेयाताम्
गल्भेरन्
मध्यम
गल्भेथाः
गल्भेयाथाम्
गल्भेध्वम्
उत्तम
गल्भेय
गल्भेवहि
गल्भेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गल्भिषीष्ट
गल्भिषीयास्ताम्
गल्भिषीरन्
मध्यम
गल्भिषीष्ठाः
गल्भिषीयास्थाम्
गल्भिषीध्वम्
उत्तम
गल्भिषीय
गल्भिषीवहि
गल्भिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगल्भिष्ट
अगल्भिषाताम्
अगल्भिषत
मध्यम
अगल्भिष्ठाः
अगल्भिषाथाम्
अगल्भिढ्वम्
उत्तम
अगल्भिषि
अगल्भिष्वहि
अगल्भिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगल्भिष्यत
अगल्भिष्येताम्
अगल्भिष्यन्त
मध्यम
अगल्भिष्यथाः
अगल्भिष्येथाम्
अगल्भिष्यध्वम्
उत्तम
अगल्भिष्ये
अगल्भिष्यावहि
अगल्भिष्यामहि