गर्ज् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

गर्जँ शब्दे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गर्ज्यात् / गर्ज्याद्
गर्ज्यास्ताम्
गर्ज्यासुः
मध्यम
गर्ज्याः
गर्ज्यास्तम्
गर्ज्यास्त
उत्तम
गर्ज्यासम्
गर्ज्यास्व
गर्ज्यास्म