गज् धातुरूपाणि - गजँ शब्दार्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गज्यात् / गज्याद्
गज्यास्ताम्
गज्यासुः
मध्यम
गज्याः
गज्यास्तम्
गज्यास्त
उत्तम
गज्यासम्
गज्यास्व
गज्यास्म