ख्या धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

ख्या प्रकथने - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ख्यायिषीष्ट / ख्येषीष्ट / ख्यासीष्ट
ख्यायिषीयास्ताम् / ख्येषीयास्ताम् / ख्यासीयास्ताम्
ख्यायिषीरन् / ख्येषीरन् / ख्यासीरन्
मध्यम
ख्यायिषीष्ठाः / ख्येषीष्ठाः / ख्यासीष्ठाः
ख्यायिषीयास्थाम् / ख्येषीयास्थाम् / ख्यासीयास्थाम्
ख्यायिषीढ्वम् / ख्यायिषीध्वम् / ख्येषीढ्वम् / ख्यासीध्वम्
उत्तम
ख्यायिषीय / ख्येषीय / ख्यासीय
ख्यायिषीवहि / ख्येषीवहि / ख्यासीवहि
ख्यायिषीमहि / ख्येषीमहि / ख्यासीमहि