ख्या धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

ख्या प्रकथने - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ख्येयात् / ख्येयाद् / ख्यायात् / ख्यायाद्
ख्येयास्ताम् / ख्यायास्ताम्
ख्येयासुः / ख्यायासुः
मध्यम
ख्येयाः / ख्यायाः
ख्येयास्तम् / ख्यायास्तम्
ख्येयास्त / ख्यायास्त
उत्तम
ख्येयासम् / ख्यायासम्
ख्येयास्व / ख्यायास्व
ख्येयास्म / ख्यायास्म