खेल् धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

खेलृँ चलने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
खेलिषीष्ट
खेलिषीयास्ताम्
खेलिषीरन्
मध्यम
खेलिषीष्ठाः
खेलिषीयास्थाम्
खेलिषीढ्वम् / खेलिषीध्वम्
उत्तम
खेलिषीय
खेलिषीवहि
खेलिषीमहि