खव् धातुरूपाणि - खवँ भूतप्रादुर्भावे इत्येके - क्र्यादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
खौनाति
खौनीतः
खौनन्ति
मध्यम
खौनासि
खौनीथः
खौनीथ
उत्तम
खौनामि
खौनीवः
खौनीमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चखाव
चखवतुः
चखवुः
मध्यम
चखविथ
चखवथुः
चखव
उत्तम
चखव / चखाव
चखविव
चखविम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
खविता
खवितारौ
खवितारः
मध्यम
खवितासि
खवितास्थः
खवितास्थ
उत्तम
खवितास्मि
खवितास्वः
खवितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
खविष्यति
खविष्यतः
खविष्यन्ति
मध्यम
खविष्यसि
खविष्यथः
खविष्यथ
उत्तम
खविष्यामि
खविष्यावः
खविष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
खौनीतात् / खौनीताद् / खौनातु
खौनीताम्
खौनन्तु
मध्यम
खौनीतात् / खौनीताद् / खवान
खौनीतम्
खौनीत
उत्तम
खौनानि
खौनाव
खौनाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखौनात् / अखौनाद्
अखौनीताम्
अखौनन्
मध्यम
अखौनाः
अखौनीतम्
अखौनीत
उत्तम
अखौनाम्
अखौनीव
अखौनीम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
खौनीयात् / खौनीयाद्
खौनीयाताम्
खौनीयुः
मध्यम
खौनीयाः
खौनीयातम्
खौनीयात
उत्तम
खौनीयाम्
खौनीयाव
खौनीयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
खव्यात् / खव्याद्
खव्यास्ताम्
खव्यासुः
मध्यम
खव्याः
खव्यास्तम्
खव्यास्त
उत्तम
खव्यासम्
खव्यास्व
खव्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखावीत् / अखावीद् / अखवीत् / अखवीद्
अखाविष्टाम् / अखविष्टाम्
अखाविषुः / अखविषुः
मध्यम
अखावीः / अखवीः
अखाविष्टम् / अखविष्टम्
अखाविष्ट / अखविष्ट
उत्तम
अखाविषम् / अखविषम्
अखाविष्व / अखविष्व
अखाविष्म / अखविष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखविष्यत् / अखविष्यद्
अखविष्यताम्
अखविष्यन्
मध्यम
अखविष्यः
अखविष्यतम्
अखविष्यत
उत्तम
अखविष्यम्
अखविष्याव
अखविष्याम