खर्द् + णिच् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
खर्दयति
खर्दयतः
खर्दयन्ति
मध्यम
खर्दयसि
खर्दयथः
खर्दयथ
उत्तम
खर्दयामि
खर्दयावः
खर्दयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
खर्दयाञ्चकार / खर्दयांचकार / खर्दयाम्बभूव / खर्दयांबभूव / खर्दयामास
खर्दयाञ्चक्रतुः / खर्दयांचक्रतुः / खर्दयाम्बभूवतुः / खर्दयांबभूवतुः / खर्दयामासतुः
खर्दयाञ्चक्रुः / खर्दयांचक्रुः / खर्दयाम्बभूवुः / खर्दयांबभूवुः / खर्दयामासुः
मध्यम
खर्दयाञ्चकर्थ / खर्दयांचकर्थ / खर्दयाम्बभूविथ / खर्दयांबभूविथ / खर्दयामासिथ
खर्दयाञ्चक्रथुः / खर्दयांचक्रथुः / खर्दयाम्बभूवथुः / खर्दयांबभूवथुः / खर्दयामासथुः
खर्दयाञ्चक्र / खर्दयांचक्र / खर्दयाम्बभूव / खर्दयांबभूव / खर्दयामास
उत्तम
खर्दयाञ्चकर / खर्दयांचकर / खर्दयाञ्चकार / खर्दयांचकार / खर्दयाम्बभूव / खर्दयांबभूव / खर्दयामास
खर्दयाञ्चकृव / खर्दयांचकृव / खर्दयाम्बभूविव / खर्दयांबभूविव / खर्दयामासिव
खर्दयाञ्चकृम / खर्दयांचकृम / खर्दयाम्बभूविम / खर्दयांबभूविम / खर्दयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
खर्दयिता
खर्दयितारौ
खर्दयितारः
मध्यम
खर्दयितासि
खर्दयितास्थः
खर्दयितास्थ
उत्तम
खर्दयितास्मि
खर्दयितास्वः
खर्दयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
खर्दयिष्यति
खर्दयिष्यतः
खर्दयिष्यन्ति
मध्यम
खर्दयिष्यसि
खर्दयिष्यथः
खर्दयिष्यथ
उत्तम
खर्दयिष्यामि
खर्दयिष्यावः
खर्दयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
खर्दयतात् / खर्दयताद् / खर्दयतु
खर्दयताम्
खर्दयन्तु
मध्यम
खर्दयतात् / खर्दयताद् / खर्दय
खर्दयतम्
खर्दयत
उत्तम
खर्दयानि
खर्दयाव
खर्दयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखर्दयत् / अखर्दयद्
अखर्दयताम्
अखर्दयन्
मध्यम
अखर्दयः
अखर्दयतम्
अखर्दयत
उत्तम
अखर्दयम्
अखर्दयाव
अखर्दयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
खर्दयेत् / खर्दयेद्
खर्दयेताम्
खर्दयेयुः
मध्यम
खर्दयेः
खर्दयेतम्
खर्दयेत
उत्तम
खर्दयेयम्
खर्दयेव
खर्दयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
खर्द्यात् / खर्द्याद्
खर्द्यास्ताम्
खर्द्यासुः
मध्यम
खर्द्याः
खर्द्यास्तम्
खर्द्यास्त
उत्तम
खर्द्यासम्
खर्द्यास्व
खर्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचखर्दत् / अचखर्दद्
अचखर्दताम्
अचखर्दन्
मध्यम
अचखर्दः
अचखर्दतम्
अचखर्दत
उत्तम
अचखर्दम्
अचखर्दाव
अचखर्दाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखर्दयिष्यत् / अखर्दयिष्यद्
अखर्दयिष्यताम्
अखर्दयिष्यन्
मध्यम
अखर्दयिष्यः
अखर्दयिष्यतम्
अखर्दयिष्यत
उत्तम
अखर्दयिष्यम्
अखर्दयिष्याव
अखर्दयिष्याम