खर्द् + णिच् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
खर्दयते
खर्दयेते
खर्दयन्ते
मध्यम
खर्दयसे
खर्दयेथे
खर्दयध्वे
उत्तम
खर्दये
खर्दयावहे
खर्दयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
खर्दयाञ्चक्रे / खर्दयांचक्रे / खर्दयाम्बभूव / खर्दयांबभूव / खर्दयामास
खर्दयाञ्चक्राते / खर्दयांचक्राते / खर्दयाम्बभूवतुः / खर्दयांबभूवतुः / खर्दयामासतुः
खर्दयाञ्चक्रिरे / खर्दयांचक्रिरे / खर्दयाम्बभूवुः / खर्दयांबभूवुः / खर्दयामासुः
मध्यम
खर्दयाञ्चकृषे / खर्दयांचकृषे / खर्दयाम्बभूविथ / खर्दयांबभूविथ / खर्दयामासिथ
खर्दयाञ्चक्राथे / खर्दयांचक्राथे / खर्दयाम्बभूवथुः / खर्दयांबभूवथुः / खर्दयामासथुः
खर्दयाञ्चकृढ्वे / खर्दयांचकृढ्वे / खर्दयाम्बभूव / खर्दयांबभूव / खर्दयामास
उत्तम
खर्दयाञ्चक्रे / खर्दयांचक्रे / खर्दयाम्बभूव / खर्दयांबभूव / खर्दयामास
खर्दयाञ्चकृवहे / खर्दयांचकृवहे / खर्दयाम्बभूविव / खर्दयांबभूविव / खर्दयामासिव
खर्दयाञ्चकृमहे / खर्दयांचकृमहे / खर्दयाम्बभूविम / खर्दयांबभूविम / खर्दयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
खर्दयिता
खर्दयितारौ
खर्दयितारः
मध्यम
खर्दयितासे
खर्दयितासाथे
खर्दयिताध्वे
उत्तम
खर्दयिताहे
खर्दयितास्वहे
खर्दयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
खर्दयिष्यते
खर्दयिष्येते
खर्दयिष्यन्ते
मध्यम
खर्दयिष्यसे
खर्दयिष्येथे
खर्दयिष्यध्वे
उत्तम
खर्दयिष्ये
खर्दयिष्यावहे
खर्दयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
खर्दयताम्
खर्दयेताम्
खर्दयन्ताम्
मध्यम
खर्दयस्व
खर्दयेथाम्
खर्दयध्वम्
उत्तम
खर्दयै
खर्दयावहै
खर्दयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखर्दयत
अखर्दयेताम्
अखर्दयन्त
मध्यम
अखर्दयथाः
अखर्दयेथाम्
अखर्दयध्वम्
उत्तम
अखर्दये
अखर्दयावहि
अखर्दयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
खर्दयेत
खर्दयेयाताम्
खर्दयेरन्
मध्यम
खर्दयेथाः
खर्दयेयाथाम्
खर्दयेध्वम्
उत्तम
खर्दयेय
खर्दयेवहि
खर्दयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
खर्दयिषीष्ट
खर्दयिषीयास्ताम्
खर्दयिषीरन्
मध्यम
खर्दयिषीष्ठाः
खर्दयिषीयास्थाम्
खर्दयिषीढ्वम् / खर्दयिषीध्वम्
उत्तम
खर्दयिषीय
खर्दयिषीवहि
खर्दयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचखर्दत
अचखर्देताम्
अचखर्दन्त
मध्यम
अचखर्दथाः
अचखर्देथाम्
अचखर्दध्वम्
उत्तम
अचखर्दे
अचखर्दावहि
अचखर्दामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखर्दयिष्यत
अखर्दयिष्येताम्
अखर्दयिष्यन्त
मध्यम
अखर्दयिष्यथाः
अखर्दयिष्येथाम्
अखर्दयिष्यध्वम्
उत्तम
अखर्दयिष्ये
अखर्दयिष्यावहि
अखर्दयिष्यामहि