क्ष्विद् धातुरूपाणि - ञिक्ष्विदाँ अव्यक्ते शब्दे - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्ष्वेदेत् / क्ष्वेदेद्
क्ष्वेदेताम्
क्ष्वेदेयुः
मध्यम
क्ष्वेदेः
क्ष्वेदेतम्
क्ष्वेदेत
उत्तम
क्ष्वेदेयम्
क्ष्वेदेव
क्ष्वेदेम