क्ष्णु धातुरूपाणि - क्ष्णु तेजने - अदादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्ष्णुतात् / क्ष्णुताद् / क्ष्णौतु
क्ष्णुताम्
क्ष्णुवन्तु
मध्यम
क्ष्णुतात् / क्ष्णुताद् / क्ष्णुहि
क्ष्णुतम्
क्ष्णुत
उत्तम
क्ष्णवानि
क्ष्णवाव
क्ष्णवाम