क्षि धातुरूपाणि - क्षि क्षीऽ हिंसायाम् क्षिर्भाषायामित्येके - स्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षिणोति
क्षिणुतः
क्षिण्वन्ति
मध्यम
क्षिणोषि
क्षिणुथः
क्षिणुथ
उत्तम
क्षिणोमि
क्षिण्वः / क्षिणुवः
क्षिण्मः / क्षिणुमः