क्षि धातुरूपाणि - क्षि क्षीऽ हिंसायाम् क्षिर्भाषायामित्येके - स्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षिणुयात् / क्षिणुयाद्
क्षिणुयाताम्
क्षिणुयुः
मध्यम
क्षिणुयाः
क्षिणुयातम्
क्षिणुयात
उत्तम
क्षिणुयाम्
क्षिणुयाव
क्षिणुयाम