क्षि धातुरूपाणि - क्षि क्षीऽ हिंसायाम् क्षिर्भाषायामित्येके - स्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अक्षिणोत् / अक्षिणोद्
अक्षिणुताम्
अक्षिण्वन्
मध्यम
अक्षिणोः
अक्षिणुतम्
अक्षिणुत
उत्तम
अक्षिणवम्
अक्षिण्व / अक्षिणुव
अक्षिण्म / अक्षिणुम