क्षल् धातुरूपाणि - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

क्षलँ शौचकर्मणि - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षालिष्यते / क्षालयिष्यते
क्षालिष्येते / क्षालयिष्येते
क्षालिष्यन्ते / क्षालयिष्यन्ते
मध्यम
क्षालिष्यसे / क्षालयिष्यसे
क्षालिष्येथे / क्षालयिष्येथे
क्षालिष्यध्वे / क्षालयिष्यध्वे
उत्तम
क्षालिष्ये / क्षालयिष्ये
क्षालिष्यावहे / क्षालयिष्यावहे
क्षालिष्यामहे / क्षालयिष्यामहे