क्षल् धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

क्षलँ शौचकर्मणि - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अक्षालिष्यत / अक्षालयिष्यत
अक्षालिष्येताम् / अक्षालयिष्येताम्
अक्षालिष्यन्त / अक्षालयिष्यन्त
मध्यम
अक्षालिष्यथाः / अक्षालयिष्यथाः
अक्षालिष्येथाम् / अक्षालयिष्येथाम्
अक्षालिष्यध्वम् / अक्षालयिष्यध्वम्
उत्तम
अक्षालिष्ये / अक्षालयिष्ये
अक्षालिष्यावहि / अक्षालयिष्यावहि
अक्षालिष्यामहि / अक्षालयिष्यामहि