क्षल् धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

क्षलँ शौचकर्मणि - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षालिता / क्षालयिता
क्षालितारौ / क्षालयितारौ
क्षालितारः / क्षालयितारः
मध्यम
क्षालितासे / क्षालयितासे
क्षालितासाथे / क्षालयितासाथे
क्षालिताध्वे / क्षालयिताध्वे
उत्तम
क्षालिताहे / क्षालयिताहे
क्षालितास्वहे / क्षालयितास्वहे
क्षालितास्महे / क्षालयितास्महे