क्षल् धातुरूपाणि - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्

क्षलँ शौचकर्मणि - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षालयाञ्चक्रे / क्षालयांचक्रे / क्षालयाम्बभूवे / क्षालयांबभूवे / क्षालयामाहे
क्षालयाञ्चक्राते / क्षालयांचक्राते / क्षालयाम्बभूवाते / क्षालयांबभूवाते / क्षालयामासाते
क्षालयाञ्चक्रिरे / क्षालयांचक्रिरे / क्षालयाम्बभूविरे / क्षालयांबभूविरे / क्षालयामासिरे
मध्यम
क्षालयाञ्चकृषे / क्षालयांचकृषे / क्षालयाम्बभूविषे / क्षालयांबभूविषे / क्षालयामासिषे
क्षालयाञ्चक्राथे / क्षालयांचक्राथे / क्षालयाम्बभूवाथे / क्षालयांबभूवाथे / क्षालयामासाथे
क्षालयाञ्चकृढ्वे / क्षालयांचकृढ्वे / क्षालयाम्बभूविध्वे / क्षालयांबभूविध्वे / क्षालयाम्बभूविढ्वे / क्षालयांबभूविढ्वे / क्षालयामासिध्वे
उत्तम
क्षालयाञ्चक्रे / क्षालयांचक्रे / क्षालयाम्बभूवे / क्षालयांबभूवे / क्षालयामाहे
क्षालयाञ्चकृवहे / क्षालयांचकृवहे / क्षालयाम्बभूविवहे / क्षालयांबभूविवहे / क्षालयामासिवहे
क्षालयाञ्चकृमहे / क्षालयांचकृमहे / क्षालयाम्बभूविमहे / क्षालयांबभूविमहे / क्षालयामासिमहे