क्षल् धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

क्षलँ शौचकर्मणि - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षालिषीष्ट / क्षालयिषीष्ट
क्षालिषीयास्ताम् / क्षालयिषीयास्ताम्
क्षालिषीरन् / क्षालयिषीरन्
मध्यम
क्षालिषीष्ठाः / क्षालयिषीष्ठाः
क्षालिषीयास्थाम् / क्षालयिषीयास्थाम्
क्षालिषीढ्वम् / क्षालिषीध्वम् / क्षालयिषीढ्वम् / क्षालयिषीध्वम्
उत्तम
क्षालिषीय / क्षालयिषीय
क्षालिषीवहि / क्षालयिषीवहि
क्षालिषीमहि / क्षालयिषीमहि