क्षल् धातुरूपाणि - क्षलँ शौचकर्मणि - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षालयते
क्षालयेते
क्षालयन्ते
मध्यम
क्षालयसे
क्षालयेथे
क्षालयध्वे
उत्तम
क्षालये
क्षालयावहे
क्षालयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षालयाञ्चक्रे / क्षालयांचक्रे / क्षालयाम्बभूव / क्षालयांबभूव / क्षालयामास
क्षालयाञ्चक्राते / क्षालयांचक्राते / क्षालयाम्बभूवतुः / क्षालयांबभूवतुः / क्षालयामासतुः
क्षालयाञ्चक्रिरे / क्षालयांचक्रिरे / क्षालयाम्बभूवुः / क्षालयांबभूवुः / क्षालयामासुः
मध्यम
क्षालयाञ्चकृषे / क्षालयांचकृषे / क्षालयाम्बभूविथ / क्षालयांबभूविथ / क्षालयामासिथ
क्षालयाञ्चक्राथे / क्षालयांचक्राथे / क्षालयाम्बभूवथुः / क्षालयांबभूवथुः / क्षालयामासथुः
क्षालयाञ्चकृढ्वे / क्षालयांचकृढ्वे / क्षालयाम्बभूव / क्षालयांबभूव / क्षालयामास
उत्तम
क्षालयाञ्चक्रे / क्षालयांचक्रे / क्षालयाम्बभूव / क्षालयांबभूव / क्षालयामास
क्षालयाञ्चकृवहे / क्षालयांचकृवहे / क्षालयाम्बभूविव / क्षालयांबभूविव / क्षालयामासिव
क्षालयाञ्चकृमहे / क्षालयांचकृमहे / क्षालयाम्बभूविम / क्षालयांबभूविम / क्षालयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षालयिता
क्षालयितारौ
क्षालयितारः
मध्यम
क्षालयितासे
क्षालयितासाथे
क्षालयिताध्वे
उत्तम
क्षालयिताहे
क्षालयितास्वहे
क्षालयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षालयिष्यते
क्षालयिष्येते
क्षालयिष्यन्ते
मध्यम
क्षालयिष्यसे
क्षालयिष्येथे
क्षालयिष्यध्वे
उत्तम
क्षालयिष्ये
क्षालयिष्यावहे
क्षालयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षालयताम्
क्षालयेताम्
क्षालयन्ताम्
मध्यम
क्षालयस्व
क्षालयेथाम्
क्षालयध्वम्
उत्तम
क्षालयै
क्षालयावहै
क्षालयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्षालयत
अक्षालयेताम्
अक्षालयन्त
मध्यम
अक्षालयथाः
अक्षालयेथाम्
अक्षालयध्वम्
उत्तम
अक्षालये
अक्षालयावहि
अक्षालयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्षालयेत
क्षालयेयाताम्
क्षालयेरन्
मध्यम
क्षालयेथाः
क्षालयेयाथाम्
क्षालयेध्वम्
उत्तम
क्षालयेय
क्षालयेवहि
क्षालयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्षालयिषीष्ट
क्षालयिषीयास्ताम्
क्षालयिषीरन्
मध्यम
क्षालयिषीष्ठाः
क्षालयिषीयास्थाम्
क्षालयिषीढ्वम् / क्षालयिषीध्वम्
उत्तम
क्षालयिषीय
क्षालयिषीवहि
क्षालयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिक्षलत
अचिक्षलेताम्
अचिक्षलन्त
मध्यम
अचिक्षलथाः
अचिक्षलेथाम्
अचिक्षलध्वम्
उत्तम
अचिक्षले
अचिक्षलावहि
अचिक्षलामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्षालयिष्यत
अक्षालयिष्येताम्
अक्षालयिष्यन्त
मध्यम
अक्षालयिष्यथाः
अक्षालयिष्येथाम्
अक्षालयिष्यध्वम्
उत्तम
अक्षालयिष्ये
अक्षालयिष्यावहि
अक्षालयिष्यामहि