क्षल् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

क्षलँ शौचकर्मणि - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षालयेत् / क्षालयेद्
क्षालयेताम्
क्षालयेयुः
मध्यम
क्षालयेः
क्षालयेतम्
क्षालयेत
उत्तम
क्षालयेयम्
क्षालयेव
क्षालयेम