क्षल् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

क्षलँ शौचकर्मणि - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षालयाञ्चकार / क्षालयांचकार / क्षालयाम्बभूव / क्षालयांबभूव / क्षालयामास
क्षालयाञ्चक्रतुः / क्षालयांचक्रतुः / क्षालयाम्बभूवतुः / क्षालयांबभूवतुः / क्षालयामासतुः
क्षालयाञ्चक्रुः / क्षालयांचक्रुः / क्षालयाम्बभूवुः / क्षालयांबभूवुः / क्षालयामासुः
मध्यम
क्षालयाञ्चकर्थ / क्षालयांचकर्थ / क्षालयाम्बभूविथ / क्षालयांबभूविथ / क्षालयामासिथ
क्षालयाञ्चक्रथुः / क्षालयांचक्रथुः / क्षालयाम्बभूवथुः / क्षालयांबभूवथुः / क्षालयामासथुः
क्षालयाञ्चक्र / क्षालयांचक्र / क्षालयाम्बभूव / क्षालयांबभूव / क्षालयामास
उत्तम
क्षालयाञ्चकर / क्षालयांचकर / क्षालयाञ्चकार / क्षालयांचकार / क्षालयाम्बभूव / क्षालयांबभूव / क्षालयामास
क्षालयाञ्चकृव / क्षालयांचकृव / क्षालयाम्बभूविव / क्षालयांबभूविव / क्षालयामासिव
क्षालयाञ्चकृम / क्षालयांचकृम / क्षालयाम्बभूविम / क्षालयांबभूविम / क्षालयामासिम