क्षल् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्

क्षलँ शौचकर्मणि - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षालयाञ्चक्रे / क्षालयांचक्रे / क्षालयाम्बभूव / क्षालयांबभूव / क्षालयामास
क्षालयाञ्चक्राते / क्षालयांचक्राते / क्षालयाम्बभूवतुः / क्षालयांबभूवतुः / क्षालयामासतुः
क्षालयाञ्चक्रिरे / क्षालयांचक्रिरे / क्षालयाम्बभूवुः / क्षालयांबभूवुः / क्षालयामासुः
मध्यम
क्षालयाञ्चकृषे / क्षालयांचकृषे / क्षालयाम्बभूविथ / क्षालयांबभूविथ / क्षालयामासिथ
क्षालयाञ्चक्राथे / क्षालयांचक्राथे / क्षालयाम्बभूवथुः / क्षालयांबभूवथुः / क्षालयामासथुः
क्षालयाञ्चकृढ्वे / क्षालयांचकृढ्वे / क्षालयाम्बभूव / क्षालयांबभूव / क्षालयामास
उत्तम
क्षालयाञ्चक्रे / क्षालयांचक्रे / क्षालयाम्बभूव / क्षालयांबभूव / क्षालयामास
क्षालयाञ्चकृवहे / क्षालयांचकृवहे / क्षालयाम्बभूविव / क्षालयांबभूविव / क्षालयामासिव
क्षालयाञ्चकृमहे / क्षालयांचकृमहे / क्षालयाम्बभूविम / क्षालयांबभूविम / क्षालयामासिम