क्षम् धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

क्षमूँ सहने - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षमिषीष्ट / क्षंसीष्ट
क्षमिषीयास्ताम् / क्षंसीयास्ताम्
क्षमिषीरन् / क्षंसीरन्
मध्यम
क्षमिषीष्ठाः / क्षंसीष्ठाः
क्षमिषीयास्थाम् / क्षंसीयास्थाम्
क्षमिषीध्वम् / क्षंसीध्वम्
उत्तम
क्षमिषीय / क्षंसीय
क्षमिषीवहि / क्षंसीवहि
क्षमिषीमहि / क्षंसीमहि