क्षम् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

क्षमूँ सहने - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षमिता / क्षन्ता
क्षमितारौ / क्षन्तारौ
क्षमितारः / क्षन्तारः
मध्यम
क्षमितासि / क्षन्तासि
क्षमितास्थः / क्षन्तास्थः
क्षमितास्थ / क्षन्तास्थ
उत्तम
क्षमितास्मि / क्षन्तास्मि
क्षमितास्वः / क्षन्तास्वः
क्षमितास्मः / क्षन्तास्मः